वांछित मन्त्र चुनें

अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् । न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥

अंग्रेज़ी लिप्यंतरण

atividdhā vithureṇā cid astrā triḥ sapta sānu saṁhitā girīṇām | na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra ||

पद पाठ

अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् । न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥ ८.९६.२

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:2 | अष्टक:6» अध्याय:6» वर्ग:32» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:2